B 145-10 Vīrabhadratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 145/10
Title: Vīrabhadratantra
Dimensions: 26 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2080
Remarks:


Reel No. B 145-10 Inventory No. 87249

Title Vīrabhadratantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 26.0 x 11.0 cm

Folios 13

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vīrabhadrataṃ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2080

Manuscript Features

MS covers the text up to the caturthapaṭala.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ atha vīrabhadramahātantra (!) likhyate ||

vaśīkaraṇam uccāṭana (!) mohanas tathā ||<ref name="ftn1">Stanza is unmetrical</ref>

śāntikaṃ pauṣṭīkaṃ karmavividhānaṃ (!) maheśvaraṃ ||

cakṣu(!)hānir manohāniḥ kīrttihānis tathaiva ca ||

jñānahāniḥ kriyāhṇiḥ ki(!)lakaś(!) ca tathāparam ||

kāryastambha(!) maheśāni śoṣaṇaṃ poṣaṇaṃ tathā ||

dravyāṇi ca viśeṣeṇa tatphalaṃ vrūhi me prabho || (fol. 1v1–4)

End

|| || oṃ namo bhagavate rudrāya huṃ phaṭ svāhā ||

anena mantreṇa dhatturakusumaṃ ghṛtamiśrita (!) hune(!) ayutaṃ sākṣāc chaṅkaro varado bhavati || khacaratvaṃ dadāti huṃ || anena mantreṇa mukha (!) prakṣālya śaktiyoge sahasrajapād ahorātraṃ pāpaṃ naśyati || daśajapena jāhnavīsnānaphalaṃ labhet || oṃ hrīṃ saḥ trailokyavijayīnāmavidyā śaktiyoge japet || sarvakarmasamartho bhavet || || (fol. 12v9, 13r1–3)

«Sub-colophon:»

iti vīrabhadratantre caturthapaṭalaḥ || (fol. 12v8)

Microfilm Details

Reel No. B 145/10

Date of Filming 01-11-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-08-2008

Bibliography


<references/>