B 145-10 Vīrabhadratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 145/10
Title: Vīrabhadratantra
Dimensions: 26 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2080
Remarks:
Reel No. B 145-10 Inventory No. 87249
Title Vīrabhadratantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 26.0 x 11.0 cm
Folios 13
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vīrabhadrataṃ. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2080
Manuscript Features
MS covers the text up to the caturthapaṭala.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ atha vīrabhadramahātantra (!) likhyate ||
vaśīkaraṇam uccāṭana (!) mohanas tathā ||<ref name="ftn1">Stanza is unmetrical</ref>
śāntikaṃ pauṣṭīkaṃ karmavividhānaṃ (!) maheśvaraṃ ||
cakṣu(!)hānir manohāniḥ kīrttihānis tathaiva ca ||
jñānahāniḥ kriyāhṇiḥ ki(!)lakaś(!) ca tathāparam ||
kāryastambha(!) maheśāni śoṣaṇaṃ poṣaṇaṃ tathā ||
dravyāṇi ca viśeṣeṇa tatphalaṃ vrūhi me prabho || (fol. 1v1–4)
End
|| || oṃ namo bhagavate rudrāya huṃ phaṭ svāhā ||
anena mantreṇa dhatturakusumaṃ ghṛtamiśrita (!) hune(!) ayutaṃ sākṣāc chaṅkaro varado bhavati || khacaratvaṃ dadāti huṃ || anena mantreṇa mukha (!) prakṣālya śaktiyoge sahasrajapād ahorātraṃ pāpaṃ naśyati || daśajapena jāhnavīsnānaphalaṃ labhet || oṃ hrīṃ saḥ trailokyavijayīnāmavidyā śaktiyoge japet || sarvakarmasamartho bhavet || || (fol. 12v9, 13r1–3)
«Sub-colophon:»
iti vīrabhadratantre caturthapaṭalaḥ || (fol. 12v8)
Microfilm Details
Reel No. B 145/10
Date of Filming 01-11-1971
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 11-08-2008
Bibliography
<references/>